अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
प॒श्चात्प्राञ्च॒ आ त॑न्वन्ति॒ यदु॒देति॒ वि भा॑सति ॥
स्वर सहित पद पाठप॒श्चात् । प्राञ्च॑: । आ । त॒न्व॒न्ति॒ । यत् । उ॒त्ऽएति॑ । वि । भा॒स॒ति॒ ॥४.७॥
स्वर रहित मन्त्र
पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥
स्वर रहित पद पाठपश्चात् । प्राञ्च: । आ । तन्वन्ति । यत् । उत्ऽएति । वि । भासति ॥४.७॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 7
विषय - रोहित, परमेश्वर का वर्णन।
भावार्थ -
वे दशों प्राण (पश्चात्) पीछे से (प्राञ्चः) आगे को (आ तन्वन्ति) फैलते हैं, भीतर से बाहर को आते हैं (यद्) जब वह आदित्यमय प्राणात्मा (उद् एति) उदित होता है और तब वह (विभासति) विविधरूपों में प्रकाशित होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्मं रोहितादित्यो देवता। त्रिष्टुप छन्दः। षट्पर्यायाः। मन्त्रोक्ता देवताः। १-११ प्राजापत्यानुष्टुभः, १२ विराङ्गायत्री, १३ आसुरी उष्णिक्। त्रयोदशर्चं प्रथमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें