Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 11
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    वर्च॑सा॒ मांसम॑नक्त्व॒ग्निर्मे॒धां मे॒ विष्णु॒र्न्यनक्त्वा॒सन्। र॒यिं मे॒ विश्वे॒ निय॑च्छन्तु दे॒वाः स्यो॒ना मापः॒ पव॑नैः पुनन्तु ॥

    स्वर सहित पद पाठ

    वर्च॑सा । माम् । सम् । अ॒न॒क्तु॒ । अ॒ग्नि: । मे॒धाम् । मे॒ । विष्णु॑: । नि । अ॒न॒क्तु॒ । आ॒सन् । र॒यिम् । मे॒ । विश्वे॑ । नि । य॒च्छ॒न्तु॒ । दे॒वा: । स्यो॒ना: । मा॒ । आप॑: । पव॑नै: । पु॒न॒न्तु॒ ॥३..११॥


    स्वर रहित मन्त्र

    वर्चसा मांसमनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन्। रयिं मे विश्वे नियच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥

    स्वर रहित पद पाठ

    वर्चसा । माम् । सम् । अनक्तु । अग्नि: । मेधाम् । मे । विष्णु: । नि । अनक्तु । आसन् । रयिम् । मे । विश्वे । नि । यच्छन्तु । देवा: । स्योना: । मा । आप: । पवनै: । पुनन्तु ॥३..११॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 11

    पदार्थ -
    (अग्निः) ज्ञानमयपरमेश्वर (वर्चसा) तेज के साथ (मा) मुझे (सम्) यथावत् (अनक्तु) विख्यात करे, (विष्णुः) विष्णु [सर्वव्यापक जगदीश्वर] (मे) मेरे (आसन्) मुख में (मेधाम्)बुद्धि को (नि) नियम से (अनक्तु) प्रसिद्ध करे। (विश्वे) सब (देवाः) उत्तम गुण (रयिम्) धन (मे) मुझको (नि) निरन्तर (यच्छन्तु) देवें, (स्योनाः) सुख देनेवाले (आपः) आप्त विद्वान् (मा) मुझे (पवनैः) शुद्ध व्यवहारों से (पुनन्तु) शुद्ध करें॥११॥

    भावार्थ - मनुष्य परमात्मा कीआराधना से तेजस्वी होकर विद्या का प्रकाश करें और धर्म से धन प्राप्त करके आप्तविद्वानों द्वारा अपना आचरण शुद्ध रक्खें ॥११॥

    इस भाष्य को एडिट करें
    Top