Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 20
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ये अत्र॑यो॒अङ्गि॑रसो॒ नव॑ग्वा इ॒ष्टाव॑न्तो राति॒षाचो॒ दधा॑नाः। दक्षि॑णावन्तः सु॒कृतो॒ यउ॒ स्थासद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥

    स्वर सहित पद पाठ

    ये । अत्र॑य: । अङ्गि॑रस: । नव॑ऽग्वा: । इ॒ष्टऽव॑न्त: । रा॒ति॒ऽसाच॑: । दधा॑ना: । दक्षि॑णाऽवन्त: । सुऽकृत॑: । ये । ऊं॒ इति॑ । स्थ । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥३.२०॥


    स्वर रहित मन्त्र

    ये अत्रयोअङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः। दक्षिणावन्तः सुकृतो यउ स्थासद्यास्मिन्बर्हिषि मादयध्वम् ॥

    स्वर रहित पद पाठ

    ये । अत्रय: । अङ्गिरस: । नवऽग्वा: । इष्टऽवन्त: । रातिऽसाच: । दधाना: । दक्षिणाऽवन्त: । सुऽकृत: । ये । ऊं इति । स्थ । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ॥३.२०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 20

    पदार्थ -
    (ये) जो तुम (अत्रयः)सदा प्राप्तियोग्य, (अङ्गिरसः) ज्ञानवान्, (नवग्वाः) स्तुतियोग्य चलनेवाले, (इष्टवन्तः) यज्ञ, तप, वेदाध्ययन आदि वाले, (रातिषाचः) दानों की वर्षा करनेवालेऔर (दधानाः) पोषण करनेवाले [हो]। (उ) और (ये) जो तुम (दक्षिणावन्तः) दक्षिणा [प्रतिष्ठा के दान] वाले (सुकृतः) सुकर्मी जन (स्थ) हो, वे तुम (अस्मिन्) इस (बर्हिषि) उत्तम आसन पर (आसद्य) बैठकर (मादयध्वम्) आनन्द करो ॥२०॥

    भावार्थ - जो विद्वान् महर्षिविद्याप्रचारक धर्मात्मा और बहु प्रतिष्ठित होवें, गृहस्थ आदि लोग सत्कार करकेउनको प्रसन्न करें ॥२०॥

    इस भाष्य को एडिट करें
    Top