Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 56
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं पयः॑। अ॒पां पय॑सो॒ यत्पय॒स्तेन॑ मा स॒हशु॑म्भतु ॥
स्वर सहित पद पाठपय॑स्वती: । ओष॑धय: । पय॑स्वत् । मा॒म॒कम् । पय॑: । अ॒पाम् । पय॑स: । यत् । पय॑: । तेन॑ । मा॒ । स॒ह । शु॒म्भ॒तु॒ ॥३.५६॥
स्वर रहित मन्त्र
पयस्वतीरोषधयः पयस्वन्मामकं पयः। अपां पयसो यत्पयस्तेन मा सहशुम्भतु ॥
स्वर रहित पद पाठपयस्वती: । ओषधय: । पयस्वत् । मामकम् । पय: । अपाम् । पयस: । यत् । पय: । तेन । मा । सह । शुम्भतु ॥३.५६॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 56
विषय - घर की रक्षा का उपदेश।
पदार्थ -
(ओषधयः) ओषधियाँ [अन्नसोमलता आदि] (पयस्वतीः) सारवाली [होवें], (मामकम्) मेरा (पयः) ज्ञान (पयस्वत्)सारवाला [होवे]। और (अपाम्) जलों के (पयसः) सार का (यत्) जो (पयः) सार है, (तेनसह) उसके साथ (मा) मुझे (शुम्भतु) वह [विद्वान्] शोभायमान करे ॥५६॥
भावार्थ - सब मनुष्य विचारपूर्वक सारयुक्त ओषधियों का सेवन शुद्ध उत्तम जल के साथ करके शरीर को पुष्ट करें॥५६॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१७।१४। इस मन्त्र के पूर्वार्द्ध कामिलान करो-अ० ३।२४।१ ॥
टिप्पणी -
५६−(पयस्वतीः) रपेरत एच्च। उ० ४।१९०। पा पाने-असुन् मतुप्, ङीप् धातोरीत्वम्। सारवत्यः (ओषधयः) अन्नसोमलतादयः (पयस्वत्) सारयुक्तम् (मामकम्) मदीयम् (पयः) पय गतौ-असुन्। ज्ञानम् (अपाम्) जलानाम् (पयसः) सारस्य (यत्) (पयः) सारः (तेन) पयसा (मा) माम् (सह) (शुम्भतु) शोभनं करोतु ॥