Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 60
    सूक्त - यम, मन्त्रोक्त देवता - त्र्यवसाना षट्पदा जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    शं॑ ते नीहा॒रोभ॑वतु॒ शं ते॑ प्रु॒ष्वाव॑ शीयताम्। शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ह्लादि॑कावति। म॑ण्डू॒क्यप्सु शं भु॑व इ॒मं स्वग्निं श॑मय ॥

    स्वर सहित पद पाठ

    शम् । ते॒ । नी॒हा॒र: । भ॒व॒तु॒ । शम् । ते॒ । प्रु॒ष्वा । अव॑ । शी॒य॒ता॒म् । शीति॑के । शीति॑काऽवति । ह्लादि॑के । ह्लादि॑काऽवति । म॒ण्डू॒की । अ॒प्ऽसु । शम् । भु॒व॒: । इ॒मम् । सु । अ॒ग्निम् । श॒म॒य॒ ॥३.६०॥


    स्वर रहित मन्त्र

    शं ते नीहारोभवतु शं ते प्रुष्वाव शीयताम्। शीतिके शीतिकावति ह्लादिकेह्लादिकावति। मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥

    स्वर रहित पद पाठ

    शम् । ते । नीहार: । भवतु । शम् । ते । प्रुष्वा । अव । शीयताम् । शीतिके । शीतिकाऽवति । ह्लादिके । ह्लादिकाऽवति । मण्डूकी । अप्ऽसु । शम् । भुव: । इमम् । सु । अग्निम् । शमय ॥३.६०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 60

    पदार्थ -
    (ते) तेरे लिये (नीहारः) कुहरा (शम्) शान्तिदायक (भवतु) होवे, (ते) तेरे लिये (प्रुष्वा) वृष्टि (शम्) शान्ति से (अव शीयताम्) नीचे गिरे। (शीतिके) हे शीतल स्वभाववाली (शीतिकावति) हे शीतल क्रियाओंवाली (ह्लादिके) हे आनन्द देनेवाली (ह्लादिकावति)हे आनन्दयुक्त क्रियाओंवाली ! [प्रजा अर्थात् प्रत्येक स्त्री-पुरुष] (अप्सु)जल में (मण्डूकी) मेंडुकी [के समान] तू (शम्) शान्त (भुवः) हो, और (इमम्) इस (अग्निम्) आग [महासन्ताप] को (सु) अच्छे प्रकार (शमय) शान्त कर ॥६०॥

    भावार्थ - सब स्त्री-पुरुषकुहरे, वृष्टि आदि का सहन कर के और जल में मेंडुकी के समान शान्त स्वभाव औरप्रसन्नचित्त रहकर सन्ताप अर्थात् विघ्नों का नाश करें ॥६०॥इस मन्त्र का भाग (शीतिके.... शमय) कुछ भेद से ऋग्वेद में है−१०।१६।१४ ॥

    इस भाष्य को एडिट करें
    Top