Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 33
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उदी॑च्यां त्वादि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
स्वर सहित पद पाठउदी॑च्याम् । त्वा॒ । दि॒शि । पु॒रा । स॒म्ऽवृत॑: । स्व॒धाया॑म् ।आ । द॒धा॒मि॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्याम्ऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.३३॥
स्वर रहित मन्त्र
उदीच्यां त्वादिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥
स्वर रहित पद पाठउदीच्याम् । त्वा । दिशि । पुरा । सम्ऽवृत: । स्वधायाम् ।आ । दधामि । बाहुऽच्युता । पृथिवी । द्याम्ऽइव । उपरि । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥३.३३॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 33
विषय - सर्वत्र परमेश्वर के धारण का उपदेश।
पदार्थ -
(उदीच्याम्) उत्तर वाबायीं (दिशि) दिशा में (त्वा) तुझे [मन्त्र ३०] ॥३३॥
भावार्थ - मन्त्र ३० के समान है॥३३॥
टिप्पणी -
३३−(उदीच्याम्) उत्तरस्याम्। वामहस्तवर्तमानायाम्। अन्यत् पूर्ववत् ॥