Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 28
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् जगती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
सोमो॑ मा॒विश्वै॑र्दे॒वैरुदी॑च्या दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑।लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
स्वर सहित पद पाठसोम॑: । मा॒ । विश्वै॑: । दे॒वै: । उदी॑च्या: । दि॒श: । पा॒तु॒ । बा॒हु॒ऽच्युता॑ । पृ॒थि॒वी । द्यामऽइ॑व । उ॒परि॑ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥३.२८॥
स्वर रहित मन्त्र
सोमो माविश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥
स्वर रहित पद पाठसोम: । मा । विश्वै: । देवै: । उदीच्या: । दिश: । पातु । बाहुऽच्युता । पृथिवी । द्यामऽइव । उपरि । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥३.२८॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 28
विषय - सब दिशाओं में रक्षा का उपदेश।
पदार्थ -
(सोमः) सर्वजनकपरमात्मा (विश्वैः) सब (देवैः) उत्तम गुणों के साथ (उदीच्याः) उत्तर वा बाईं ओरवाली (दिशः) दिशा से (मा) मेरी (पातु) रक्षा करे (बाहुच्युता) भुजाओं से उत्साहदी गयी... [मन्त्र २५] ॥२८॥
भावार्थ - मन्त्र २५ के समान है॥२८॥
टिप्पणी -
२८−(सोमः) सर्वोत्पादकः परमेश्वरः (विश्वैः) सर्वैः (देवैः) उत्तमगुणैः (उदीच्याः) उत्तरायाः। वामभागस्थायाः। अन्यत्−पूर्ववत्-म० २५ ॥