Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 61
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
वि॒वस्वा॑न्नो॒अभ॑यं कृणोतु॒ यः सु॒त्रामा॑ जी॒रदा॑नुः सु॒दानुः॑। इ॒हेमे वी॒रा ब॒हवो॑भवन्तु॒ गोम॒दश्व॑व॒न्मय्य॑स्तु पु॒ष्टम् ॥
स्वर सहित पद पाठवि॒वस्वा॑न् । न॒: । अभय॑म् । कृ॒णो॒तु॒ । य: । सु॒ऽत्रामा॑ । जी॒रऽदा॑नु: । सु॒ऽदानु॑: । इ॒ह । इ॒मे । वी॒रा: । ब॒हव॑: । भ॒व॒न्तु॒ । गोऽम॑त् । अश्व॑ऽवत् । मयि॑ । अ॒स्तु॒ । पु॒ष्टम् ॥३.६१॥
स्वर रहित मन्त्र
विवस्वान्नोअभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः। इहेमे वीरा बहवोभवन्तु गोमदश्ववन्मय्यस्तु पुष्टम् ॥
स्वर रहित पद पाठविवस्वान् । न: । अभयम् । कृणोतु । य: । सुऽत्रामा । जीरऽदानु: । सुऽदानु: । इह । इमे । वीरा: । बहव: । भवन्तु । गोऽमत् । अश्वऽवत् । मयि । अस्तु । पुष्टम् ॥३.६१॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 61
विषय - अभय पाने का उपदेश।
पदार्थ -
(विवस्वान्) प्रकाशमयपरमेश्वर (नः) हमारे लिये (अभयम्) अभय (कृणोतु) करे, (यः) जो [परमात्मा] (सुत्रामा) बड़ा रक्षक (जीरदानुः) वेग का देनेवाला, (सुदानुः) बड़ा उदार है (इह)यहाँ पर (इमे) यह सब (वीराः) वीर लोग (बहवः) बहुत (भवन्तु) होवें, (गोमत्) उत्तमगौओं से युक्त और (अश्ववत्) उत्तम घोड़ों से युक्त (पुष्टम्) पोषण (मयि) मुझ में (अस्तु) होवे ॥६१॥
भावार्थ - मनुष्य परमात्मा काआश्रय लेकर प्रयत्नशाली वेगवान् और उदार होकर संसार में शान्ति करें और सब लोगोंको वीर बनाकर समृद्ध होवें ॥६१॥यह मन्त्र महर्षिदयानन्दकृत संस्कारविधि जातकर्मप्रकरण में उद्धृत है और इस का तीसरा पाद ऊपर आया है-अ० १२।२।२१ ॥
टिप्पणी -
६१−(विवस्वान्)प्रकाशमयः परमेश्वरः (नः) अस्मभ्यम् (अभयम्) भयराहित्यम् (कृणोतु) करोतु (यः)परमेश्वरः (सुत्रामा) सु+त्रैङ् पालने मनिन्। बहुरक्षकः (जीरदानुः) अ० ७।१८।२।जोरी च। उ० २।२३। जु गतौ-रक्, ईकारादेशः, जीराः क्षिप्रनाम-निघ० २।१५, ददातेर्नु।वेगदाता (सुदानुः) महोदारः (इह) अत्र संसारे (इमे) (वीराः) शूराः (बहवः)बहुसंख्याकाः (भवन्तु) (गोमत्) उत्तमगोभिर्युक्तम् (अश्ववत्) श्रेष्ठाश्वोपेतम् (मयि) (अस्तु) (पुष्टम्) पोषणम्। वर्धनम् ॥