Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 19
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    यद्वो॑ मु॒द्रंपि॑तरः सो॒म्यं च॒ तेनो॑ सचध्वं॒ स्वय॑शसो॒ हि भू॒त। ते अ॑र्वाणः कवय॒ आ शृ॑णोतसुवि॒दत्रा॑ वि॒दथे॑ हू॒यमा॑नाः ॥

    स्वर सहित पद पाठ

    यत् । व॒: । मु॒द्रम् । पि॒त॒र॒: । सो॒म्यम् । च॒ । ते॒नो॒ इति॑ । स॒च॒ध्व॒म् । स्वऽय॑शस: । हि । भू॒त । ते । अ॒र्वा॒ण॒: । क॒व॒य॒: । आ । शृ॒णो॒त॒ । सु॒ऽवि॒द॒त्रा: । वि॒दथे॑ । हू॒यमा॑ना: ॥३.१९॥


    स्वर रहित मन्त्र

    यद्वो मुद्रंपितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत। ते अर्वाणः कवय आ शृणोतसुविदत्रा विदथे हूयमानाः ॥

    स्वर रहित पद पाठ

    यत् । व: । मुद्रम् । पितर: । सोम्यम् । च । तेनो इति । सचध्वम् । स्वऽयशस: । हि । भूत । ते । अर्वाण: । कवय: । आ । शृणोत । सुऽविदत्रा: । विदथे । हूयमाना: ॥३.१९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 19

    पदार्थ -
    (पितरः) हे पितरो ! [रक्षक महात्माओ] (यत्) जो कुछ [कर्म] (वः) तुम्हारा (मुद्रम्) हर्षदायक (च) और (सोम्यम्) सोम्य [प्रियदर्शन उत्तम गुणयुक्त] है, (तेनो) उससे ही [हमें] (सचध्वम्) तुम सींचो [बढ़ाओ] और (हि) अवश्य (स्वयशसः) अपने आप यशवाले (भूत) होओ। (अर्वाणः) शीघ्रगामी, (कवयः) बुद्धिमान्, (सुविदत्राः) बड़े धनी और (विदथे)ज्ञानसमाज में (हूयमानाः) पुकारे गये (ते) वे तुम (आ) आकर (शृणोत) सुनो ॥१९॥

    भावार्थ - विद्वान् महात्मा लोगअपने शान्तिदायक कर्मों से संसार की रक्षा करके यशस्वी होवें ॥१९॥

    इस भाष्य को एडिट करें
    Top