Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 15
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    कण्वः॑क॒क्षीवा॑न्पुरुमी॒ढो अ॒गस्त्यः॑ श्या॒वाश्वः॒ सोभ॑र्यर्च॒नानाः॑।वि॒श्वामि॑त्रो॒ऽयं ज॒मद॑ग्नि॒रत्रि॒रव॑न्तु नः क॒श्यपो॑ वा॒मदे॑वः ॥

    स्वर सहित पद पाठ

    कण्व॑: । क॒क्षीवा॑न् । पु॒रु॒ऽमी॒ढ: । अ॒गस्त्य॑: । श्या॒वऽअ॑श्व: । सोभ॑री । अ॒र्च॒नाना॑:। वि॒श्वामि॑त्र: । अ॒यम् । ज॒मत्ऽअ॑ग्नि: । अ॑त्रि: । अव॑न्तु । न॒: । क॒श्यप॑:। वा॒मऽदे॑व: ॥३.१५॥


    स्वर रहित मन्त्र

    कण्वःकक्षीवान्पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः।विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥

    स्वर रहित पद पाठ

    कण्व: । कक्षीवान् । पुरुऽमीढ: । अगस्त्य: । श्यावऽअश्व: । सोभरी । अर्चनाना:। विश्वामित्र: । अयम् । जमत्ऽअग्नि: । अत्रि: । अवन्तु । न: । कश्यप:। वामऽदेव: ॥३.१५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 15

    पदार्थ -
    (अयम्) यह (कण्वः)बुद्धिमान्, (कक्षीवान्) शासन करनेवाला, (पुरुमीढः) बड़ा धनी, (अगस्त्यः) पापनाशक, (श्यावाश्वः) ज्ञान में व्याप्तिवाला (सोभरी) ऐश्वर्य धारण करनेवाला, (अर्चनानाः) पूजनीय जीवनवाला, (विश्वामित्रः) सबका मित्र, (जमदग्निः) [शिल्प औरयज्ञ आदि में] अग्नि प्रकाश करनेवाला, (अत्रिः) सदा प्राप्ति योग्य, (कश्यपः)सूक्ष्मदर्शी, (वामदेवः) उत्तम व्यवहारवाला, [ये सब गुणी पुरुष] (नः) हमारी (अवन्तु) रक्षा करें ॥१५॥

    भावार्थ - कर्मवीर बुद्धिमान्पुरुष संसार की रक्षा करने में सदा तत्पर रहें ॥१५॥

    इस भाष्य को एडिट करें
    Top