Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 26
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - विराट्परोष्णिक् सूक्तम् - अध्यात्म प्रकरण सूक्त

    रोहि॑तो॒ दिव॒मारु॑हन्मह॒तः पर्य॑र्ण॒वात्। सर्वो॑ रुरोह॒ रोहि॑तो॒ रुहः॑ ॥

    स्वर सहित पद पाठ

    रोहि॑त: । दिव॑म् । आ । अ॒रु॒ह॒त् । म॒ह॒त: । परि॑ । अ॒र्ण॒वात् । सर्वा॑: । रु॒रो॒ह॒ । रोह‍ि॑त: । रुह॑: ॥१.२६॥


    स्वर रहित मन्त्र

    रोहितो दिवमारुहन्महतः पर्यर्णवात्। सर्वो रुरोह रोहितो रुहः ॥

    स्वर रहित पद पाठ

    रोहित: । दिवम् । आ । अरुहत् । महत: । परि । अर्णवात् । सर्वा: । रुरोह । रोह‍ित: । रुह: ॥१.२६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 26

    टिप्पणीः - २६−(रोहितः) सर्वोत्पादकः (दिवम्) प्रत्येकव्यवहारम् (आ अरुहत्) प्रादुष्कृतवान् (महतः) विशालात् (परि) सर्वतः (अर्णवात्) समुद्रात्। अगम्यसामर्थ्यात् (सर्वाः) (रुरोह) जनयामास (रोहितः) (रुहः) सृष्टिसामग्रीः ॥

    इस भाष्य को एडिट करें
    Top