Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 29
    सूक्त - ब्रह्मा देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    हन्त्वे॑ना॒न्प्र द॑ह॒त्वरि॒र्यो नः॑ पृत॒न्यति॑। क्र॒व्यादा॒ग्निना॑ व॒यं स॒पत्ना॒न्प्र द॑हामसि ॥

    स्वर सहित पद पाठ

    हन्तु॑ । ए॒ना॒न् । प्र । द॒ह॒तु॒ । अरि॑: । य: । न॒: । पृ॒त॒न्यत‍ि॑ । क्र॒व्य॒ऽअदा॑ । अ॒ग्निना॑ । व॒यम् । स॒ऽपत्ना॑न् । प्र । द॒हा॒म॒सि॒ ॥१.२९॥


    स्वर रहित मन्त्र

    हन्त्वेनान्प्र दहत्वरिर्यो नः पृतन्यति। क्रव्यादाग्निना वयं सपत्नान्प्र दहामसि ॥

    स्वर रहित पद पाठ

    हन्तु । एनान् । प्र । दहतु । अरि: । य: । न: । पृतन्यत‍ि । क्रव्यऽअदा । अग्निना । वयम् । सऽपत्नान् । प्र । दहामसि ॥१.२९॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 29

    टिप्पणीः - २९−(हन्तु) (एनान्) एकवचनस्य बहुवचनम्। एनम्। अरिम् (प्र) प्रकर्षेण (दहतु) भस्मीकरोतु (अरिः) शत्रुः (यः) (नः) अस्मान् (पृतन्यति) पृतनया सेनया युध्यते (क्रव्यादा) मांसभक्षकेन। शवदाहकेन (अग्निना) भौतिकेन (वयम्) धार्मिकाः (सपत्नान्) अरीन् (प्र) (दहामसि) दहामः ॥

    इस भाष्य को एडिट करें
    Top