अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 15
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अतिजागतगर्भा जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
आ त्वा॑ रुरोह बृह॒त्यु॒त प॒ङ्क्तिरा क॒कुब्वर्च॑सा जातवेदः। आ त्वा॑ रुरोहोष्णिहाक्ष॒रो व॑षट्का॒र आ त्वा॑ रुरोह॒ रोहि॑तो॒ रेत॑सा स॒ह ॥
स्वर सहित पद पाठआ । त्वा॒ । रु॒रो॒ह॒ । बृ॒ह॒ती । उ॒त । प॒ङ्क्ति: । आ । क॒कुप् । वर्च॑सा । जा॒त॒ऽवे॒द॒: । आ । त्वा॒ । रु॒रो॒ह॒ । उ॒ष्णि॒हा॒ऽअ॒क्ष॒र: । व॒ष॒ट्ऽका॒र: । आ । त्वा॒ । रु॒रो॒ह॒ । रोहि॑त: । रेत॑सा । स॒ह ॥१.१५।
स्वर रहित मन्त्र
आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः। आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥
स्वर रहित पद पाठआ । त्वा । रुरोह । बृहती । उत । पङ्क्ति: । आ । ककुप् । वर्चसा । जातऽवेद: । आ । त्वा । रुरोह । उष्णिहाऽअक्षर: । वषट्ऽकार: । आ । त्वा । रुरोह । रोहित: । रेतसा । सह ॥१.१५।
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(आ) समन्तात् (त्वा) (रुरोह) अन्तर्गतण्यर्थः। उन्निनाय (बृहती) विशाला विद्या (उत) अपि (पङ्क्तिः) पचि विस्तारे-क्तिन्। कीर्त्तिः। पृथिवी (ककुप्) कं सुखं स्कुभ्नाति विस्तारयतीति सा। क+स्कुभ विस्तारे-क्विप्। शोभा (जातवेदः) हे प्रसिद्धज्ञान (आ) (त्वा) (रुरोह) (उष्णिहाक्षरः) उत्+ष्णिह प्रीतौ-क्विन्, टाप्। अशेः सरन्। उ० ३।७०। अशू व्याप्तौ-सरन्। उत्कृष्टप्रीत्या व्यापकः (वषट्कारः) अ० १।१०।१। वह प्रापणे-डषटि। दानव्यवहारः (त्वा) (रुरोह) (रोहितः) (रेतसा) सामर्थ्येन (सह) साकम् ॥
इस भाष्य को एडिट करें