Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 28
    सूक्त - ब्रह्मा देवता - अग्नि छन्दः - भुरिगनुष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः। अ॑भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न्हन्तु॒ ये मम॑ ॥

    स्वर सहित पद पाठ

    सम्ऽइ॑ध्द: । अ॒ग्नि: । स॒म्ऽइ॒धा॒न: । घृ॒तऽवृ॑ध्द: । घृ॒तऽआ॑हुत: । अ॒भी॒षाट् । वि॒श्वा॒षाट् । अ॒ग्नि: । स॒ऽपत्ना॑न् । ह॒न्तु॒ । ये । मम॑ ॥१.२८॥


    स्वर रहित मन्त्र

    समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः। अभीषाड् विश्वाषाडग्निः सपत्नान्हन्तु ये मम ॥

    स्वर रहित पद पाठ

    सम्ऽइध्द: । अग्नि: । सम्ऽइधान: । घृतऽवृध्द: । घृतऽआहुत: । अभीषाट् । विश्वाषाट् । अग्नि: । सऽपत्नान् । हन्तु । ये । मम ॥१.२८॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 28

    टिप्पणीः - २८−(समिद्धः) प्रदीप्तः (अग्निः) होमाग्निः (समिधानः) प्रदीप्यमानः (घृतवृद्धः) घृतादिहव्येन प्रवृद्धः (घृताहुतः) घृतं हव्यद्रव्यमाहुतं दत्तं यस्मै सः (अभीषाट्) अ० १२।१।५४। सर्वतोजेता (विश्वाषाट्) अ० १२।१।५४। सर्वजेता (अग्निः) तेजस्वी शूरः (सपत्नान्) शत्रून् (हन्तु) मारयतु (ये) (मम) ॥

    इस भाष्य को एडिट करें
    Top