Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 56
    ऋषिः - गालव ऋषिः देवता - यज्ञो देवता छन्दः - आर्ष्युष्णिक् स्वरः - ऋषभः
    4

    इ॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भिः। तस्य॑ न इ॒ष्टस्य॑ प्री॒तस्य॒ द्रवि॑णे॒हा ग॑मेः॥५६॥

    स्वर सहित पद पाठ

    इ॒ष्टः। य॒ज्ञः। भृगु॑भि॒रिति॒ भृगु॑ऽभिः। आ॒शी॒र्दा इत्या॑शीः॒ऽदा। वसु॑भि॒रिति॒ वसु॑ऽभिः। तस्य॑। नः। इ॒ष्टस्य॑। प्री॒तस्य॑। द्रवि॑ण। इ॒ह। आ। ग॒मेः ॥५६ ॥


    स्वर रहित मन्त्र

    इष्टो यज्ञो भृगुभिराशीर्दा वसुभिः । तस्य नऽइष्टस्य प्रीतस्य द्रविणेहागमेः ॥


    स्वर रहित पद पाठ

    इष्टः। यज्ञः। भृगुभिरिति भृगुऽभिः। आशीर्दा इत्याशीःऽदा। वसुभिरिति वसुऽभिः। तस्य। नः। इष्टस्य। प्रीतस्य। द्रविण। इह। आ। गमेः॥५६॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 56
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे विद्वान, (भृगुभि:) यज्ञाचे परिपूर्ण ज्ञान असणार्‍या (वसुभि:) उत्तम कोटीच्या याज्ञिक विद्वानांनी जो (आशीर्दा:) इच्छासिद्धी देणारा (यज्ञ:) यज्ञ (इष्ट:) केला आहे, (तस्य) त्या (इष्टस्य) संपन्न केलेल्या (प्रीतस्य) अत्यंत प्रिय यज्ञापासून आपण (इह) या संसारात (न:) आम्हा (सामान्यजनांना देखील (द्रविणं) धन-संपत्ती (आ,गमे:) प्राप्त होईल (असे करा) ॥56॥

    भावार्थ - भावार्थ - विद्वानांप्रमाणे जे जे लोक (यज्ञ आदी) चांगले कर्म करण्याचा प्रयत्न करतात, ते या जगात प्रभूत धनप्राप्ती करू शकतात. ॥56॥

    इस भाष्य को एडिट करें
    Top