Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 69
    ऋषिः - इन्द्रविश्वामित्रावृषी देवता - इन्द्रो देवता छन्दः - आर्षी त्रिष्टुप् स्वरः - धैवतः
    2

    स॒हदा॑नुम्पुरुहूत क्षि॒यन्त॑मह॒स्तमि॑न्द्र॒ सम्पि॑ण॒क् कुणा॑रुम्। अ॒भि वृ॒त्रं वर्द्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ॥६९॥

    स्वर सहित पद पाठ

    स॒हदा॑नु॒मिति॑ स॒हऽदा॑नुम्। पु॒रु॒हू॒तेति॑ पुरुऽहूत। क्षि॒यन्त॑म्। अ॒ह॒स्तम्। इ॒न्द्र॒। सम्। पि॒ण॒क्। कुणा॑रुम्। अ॒भि। वृ॒त्रम्। वर्द्ध॑मानम्। पिया॑रुम्। अ॒पाद॑म्। इ॒न्द्र॒। त॒वसा॑। ज॒घ॒न्थ॒ ॥६९ ॥


    स्वर रहित मन्त्र

    सहदानुम्पुरुहूत क्षियन्तमहस्तमिन्द्र सम्पिणक्कुणारुम् । अभि वृत्रँवर्धमानम्पियारुमपादमिन्द्र तवसा जघन्थ ॥


    स्वर रहित पद पाठ

    सहदानुमिति सहऽदानुम्। पुरुहूतेति पुरुऽहूत। क्षियन्तम्। अहस्तम्। इन्द्र। सम्। पिणक्। कुणारुम्। अभि। वृत्रम्। वर्द्धमानम्। पियारुम्। अपादम्। इन्द्र। तवसा। जघन्थ॥६९॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 69
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - प्रजाजन म्हणत आहेत (पुरुहूत) अनेक विद्वानांद्वारे सत्कृत होणार्‍या (इन्द्र) आणि शत्रूंचा नाश करणार्‍या हे सेनापती, ज्याप्रमाणे सूर्य (सहदानुम्) त्याला साथ देणार्‍या वा त्याच्यासह प्राणिमात्राना जलाचे दान करणार्‍या मेघाला ध्वस्त करतो, तसेच सूर्य (क्षियन्तम्) आकाशात निवास करणार्‍या (कुणारुम्) गडगडाट करणार्‍या (अहस्तम्) हात नसतांनाही कर्म करणार्‍या (पियारूम्) जल पिणार्‍या (अपादम्) पाय नसणार्‍या आणि (अभि) (वर्द्धमानम्) सर्व दिशांनी प्रसार पावणार्‍या (मेघम्) मेघसमूहाला (से पिणक्) पूर्णपणे ध्वस्त वा छिन्न भिन्न करतो, तद्वत हे (इन्द्र) सभापती, आपणही (तवसा) शक्तीद्वारा शत्रूला (जघन्थ) नष्ट करीत रहा ॥69॥

    भावार्थ - भावार्थ - या मंत्रात वाचकलुप्तोपमा जे मनुष्य सूर्याप्रमाणे प्रतापयुक्त असतात, ते शत्रुशून्य होतात. अर्थात जगात त्यांच्या कुणी शत्रू जीवित राहत नाही. ॥69॥

    इस भाष्य को एडिट करें
    Top