Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 15
    ऋषिः - प्रजापतिर्ऋषिः देवता - वायुर्देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    2

    यदि॒ दिवा॒ यदि॒ नक्त॒मेना॑सि चकृ॒मा व॒यम्। वा॒युर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वꣳह॑सः॥१५॥

    स्वर सहित पद पाठ

    यदि॑। दिवा॑। यदि॑। नक्त॑म्। एना॑सि। च॒कृ॒म। व॒यम्। वा॒युः। मा॒। तस्मा॑त्। एन॑सः। विश्वा॑त्। मु॒ञ्च॒तु॒। अꣳह॑सः ॥१५ ॥


    स्वर रहित मन्त्र

    यदि दिवा यदि नक्तमेनाँसि चकृमा वयम् । वायुर्मा तस्मादेनसो विश्वान्मुञ्चत्वँहसः ॥


    स्वर रहित पद पाठ

    यदि। दिवा। यदि। नक्तम्। एनासि। चकृम। वयम्। वायुः। मा। तस्मात्। एनसः। विश्वात्। मुञ्चतु। अꣳहसः॥१५॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 15
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे विद्वान, (यदि) जर (दिवा) दिवसा अथवा (यदि) जर (नक्तम्‌) रात्री (वयम्‌) आम्ही (वा आमच्या हातून चुकून) (एनसः) अपराध आणि (अंहसः) दुष्ट संवयीपासून (वायुः) वायूप्रमाणे आप्त हे विद्वान, आपण (मा) (मी एक पश्चात्तापदग्ध माणूस) मला त्या अपराधापासून व व्यसनापासून (मुञ्चतु) सोडवा. (आपल्या उपदेशामुळे मी पुढे होणाऱ्या चुकांपासून वाचू शकेन.) ॥15॥

    भावार्थ - भावार्थ - दिवसा अथवा रात्रकाळी जर घडेल काही पाप आमच्या हानि । वायुवत व्यापक हे परमेश्वरा, सोडव आम्हा त्या सर्व अपराधांपासून आणि पापांपासून ॥

    इस भाष्य को एडिट करें
    Top