Loading...
ऋग्वेद मण्डल - 8 के सूक्त 44 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 44/ मन्त्र 20
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑त॒: सदा॑ । अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥

    स्वर सहित पद पाठ

    अद॑ब्धस्य । स्व॒धाऽव॑तः । दू॒तस्य॑ । रेभ॑तः । सदा॑ । अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    अदब्धस्य स्वधावतो दूतस्य रेभत: सदा । अग्नेः सख्यं वृणीमहे ॥

    स्वर रहित पद पाठ

    अदब्धस्य । स्वधाऽवतः । दूतस्य । रेभतः । सदा । अग्नेः । सख्यम् । वृणीमहे ॥ ८.४४.२०

    ऋग्वेद - मण्डल » 8; सूक्त » 44; मन्त्र » 20
    अष्टक » 6; अध्याय » 3; वर्ग » 39; मन्त्र » 5
    Acknowledgment

    इंग्लिश (1)

    Meaning

    We choose, claim and pray for the love and friendship of Agni, indestructible and benevolent, inherently powerful, bearer and dispenser of energy, light and wisdom, and omniscient lord of speech.

    मराठी (1)

    भावार्थ

    हे माणसांनो! त्या परमेश्वराबरोबर मैत्री करा, ज्यामुळे तुमचे परम कल्याण होईल. ज्याचे अस्तित्व सदैव सर्वव्यापक असते. ॥२०॥

    संस्कृत (1)

    विषयः

    N/A

    पदार्थः

    वयम् । अग्नेः=परमात्मनः । सख्यं=मैत्रीम् । सदा । वृणीमहे=कामयामहे । कीदृशस्य अदब्धस्य=अहिंसितस्य अविनश्वरस्य । पुनः । स्वधावतः=प्रकृतिमतः= प्रकृतिधारकस्य । पुनः । दूतस्य=निखिलदुःखनिवारकस्य । पुनः । रेभतः=महाकवीश्वरस्य ॥२० ॥

    हिन्दी (1)

    विषय

    N/A

    पदार्थ

    हम उपासकगण (अग्नेः) उस परमात्मा की (सख्यम्) मित्रता को (सदा) सर्वदा (वृणीमहे) चाहते हैं, जो ईश्वर (अदब्धस्य) अविनश्वर और शाश्वत है (स्वधावतः) प्रकृतिधारक है (दूतस्य) निखिलदुःखनिवारक है और (रेभतः) जो महाकवीश्वर है ॥२० ॥

    भावार्थ

    हे मनुष्यों ! उस परमात्मा के साथ मित्रता करो, जिससे तुम्हारा परम कल्याण होगा । जो सदा रहनेवाला है ॥२० ॥

    Top