Loading...
अथर्ववेद के काण्ड - 13 के सूक्त 2 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 2/ मन्त्र 33
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म सूक्त
    45

    ति॒ग्मो वि॒भ्राज॑न्त॒न्वं शिशा॑नोऽरंग॒मासः॑ प्र॒वतो॒ ररा॑णः। ज्योति॑ष्मान्प॒क्षी म॑हि॒षो व॑यो॒धा विश्वा॒ आस्था॑त्प्र॒दिशः॒ कल्प॑मानः ॥

    स्वर सहित पद पाठ

    ति॒ग्म: । वि॒ऽभ्राज॑न् । त॒न्व᳡म् । शिशा॑न: । अ॒र॒म्ऽग॒मास॑: । प्र॒ऽवत॑: । ररा॑ण: । ज्योति॑ष्मान् । प॒क्षी । म॒हि॒ष: । व॒य॒:ऽधा: । विश्वा॑: । आ । अ॒स्था॒त् । प्र॒ऽदिश॑: । कल्प॑मान: ॥२.३३॥


    स्वर रहित मन्त्र

    तिग्मो विभ्राजन्तन्वं शिशानोऽरंगमासः प्रवतो रराणः। ज्योतिष्मान्पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥

    स्वर रहित पद पाठ

    तिग्म: । विऽभ्राजन् । तन्वम् । शिशान: । अरम्ऽगमास: । प्रऽवत: । रराण: । ज्योतिष्मान् । पक्षी । महिष: । वय:ऽधा: । विश्वा: । आ । अस्थात् । प्रऽदिश: । कल्पमान: ॥२.३३॥

    अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 33
    Acknowledgment

    हिन्दी (1)

    विषय

    परमात्मा और जीवात्मा के विषय का उपदेश।

    पदार्थ

    (तिग्मः) तीव्र स्वभाव, (विभ्राजन्) बड़ा चमकता हुआ, (तन्वम्) उपकार शक्ति को (शिशानः) सूक्ष्म करता हुआ, (अरंगमासः) पूरी प्राप्तियोग्य (प्रवतः) आगे बढ़ने की क्रियाओं को (रराणः) देता हुआ (ज्योतिष्मान्) प्रकाशमय, (पक्षी) पक्ष [सहारे] वाला (महिषः) महान् (वयोधाः) जीवन धारण करनेवाला, (कल्पमानः) समर्थ होता हुआ [जगदीश्वर] (विश्वाः) सब (प्रदिशः) बड़ी दिशाओं में (आ) आकर (अस्थात्) ठहरा है ॥३३॥

    भावार्थ

    वह परमेश्वर तेजोमय सर्वकामनासाधक, भक्तपालक है, हे मनुष्यो ! उसी के पक्ष में रहकर अपना पक्ष बढ़ाओ ॥३३॥

    टिप्पणी

    ३३−(तिग्मः) तीव्रः (विभ्राजन्) विशेषप्रकाशमानः (तन्वम्) उपकृतिम् (शिशानः) सूक्ष्मीकुर्वाणः (अरंगमासः) अलम्+गम्लृ गतौ-असुन्, छान्दसो दीर्घः। पर्याप्तप्राप्तियोग्याः (प्रवतः) प्रकृष्टगतीः (रराणः) प्रयच्छन् (ज्योतिष्मान्) तेजोमयः (पक्षी) पक्षवान्। आश्रयवान् (महिषः) महान् (वयोधाः) जीवनधारकः (विश्वाः) सर्वाः (आ) आगत्य (अस्थात्) स्थितवान् (प्रदिशः) (कल्पयन्) समर्थः सन् ॥

    इंग्लिश (1)

    Subject

    Rohita, the Sun

    Meaning

    Sharp with lazer beams of light, blazing in glory, raising the scorching sharpness of its rays, instant reacher far and near at ease, illuminating and advancing high and low, self-refulgent, all round radiant, great, treasurehold of life and sustenance, the sun abides, shaping, informing and irradiating all quarters of space in the world.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३३−(तिग्मः) तीव्रः (विभ्राजन्) विशेषप्रकाशमानः (तन्वम्) उपकृतिम् (शिशानः) सूक्ष्मीकुर्वाणः (अरंगमासः) अलम्+गम्लृ गतौ-असुन्, छान्दसो दीर्घः। पर्याप्तप्राप्तियोग्याः (प्रवतः) प्रकृष्टगतीः (रराणः) प्रयच्छन् (ज्योतिष्मान्) तेजोमयः (पक्षी) पक्षवान्। आश्रयवान् (महिषः) महान् (वयोधाः) जीवनधारकः (विश्वाः) सर्वाः (आ) आगत्य (अस्थात्) स्थितवान् (प्रदिशः) (कल्पयन्) समर्थः सन् ॥

    Top