अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व ॥
स्वर सहित पद पाठतम् । इ॒दम् । निऽग॑तम् । सह॑: । स: । ए॒ष: । एक॑: । ए॒क॒ऽवृत् । एक॑: । ए॒व ॥४.१२॥
स्वर रहित मन्त्र
तमिदं निगतं सहः स एष एक एकवृदेक एव ॥
स्वर रहित पद पाठतम् । इदम् । निऽगतम् । सह: । स: । एष: । एक: । एकऽवृत् । एक: । एव ॥४.१२॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 12
भाषार्थ -
(इदम्) यह (सहः)१ बलशाली जगत् (तम्) उस सविता में (निगतम्) प्रविष्ट है, उस के आश्रय में है। (स एषः) वह यह सविता (एकः) एक है, (एकवृत्)२ एक महाशक्ति रूप विद्यमान हैं (एक एव) एक ही है (देखो १३।४(२)।१६-१८)।
टिप्पणी -
[सः एषः = वह अर्थात् दूरस्थ, तथा एषः अर्थात् समीपस्थ।यथा "तद् दूरे तद्वन्तिके" (यजु० ४०।५)] [१. सहः बलनाम (निघं० २।९)। २. एक वर्तते इति।]