Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 22
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - भुरिक्प्राजापत्यात्रिष्टुप् सूक्तम् - अध्यात्म सूक्त

    ब्रह्म॑ च॒ तप॑श्च की॒र्तिश्च॒ यश॑श्चाम्भश्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च ॥

    स्वर सहित पद पाठ

    ब्रह्म॑ । च॒ । तप॑: । च॒ । की॒र्ति: । च॒ । यश॑: । च॒ । अम्भ॑: । च॒ । नभ॑: । च॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च ॥६,१॥


    स्वर रहित मन्त्र

    ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥

    स्वर रहित पद पाठ

    ब्रह्म । च । तप: । च । कीर्ति: । च । यश: । च । अम्भ: । च । नभ: । च । ब्राह्मणऽवर्चसम् । च । अन्नम् । च । अन्नऽअद्यम् । च ॥६,१॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 22

    भाषार्थ -
    (ब्रह्म च) वेद-वेदार्थ का ज्ञान, (तपः च) तपोमय जीवन, (कीर्तिः च) व्यक्तित्व का संकीर्तन, (यशः च) यश, (अम्भः च) ज्ञान की दीप्ति, (नभः च) पापकर्मों का हिंसन, (ब्राह्मण वर्चसम् च) ब्रह्मवेत्ताओं का तेज, (अन्नं च) अन्न, (अन्नाद्यम् च) और खाने योग्य अन्न ॥१॥

    इस भाष्य को एडिट करें
    Top