अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 50
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
अम्भो॒ अमो॒ महः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठअम्भ॑: । अम॑: । मह॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.५॥
स्वर रहित मन्त्र
अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठअम्भ: । अम: । मह: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 50
भाषार्थ -
हे परमेश्वर ! तू (अम्भः) जलवत् शान्त स्वरूप (अमः) ज्ञान स्वरूप, (महः) पूजनीय तथा सबसे महान् (सहः) सहन स्वभाव वाला है (इति) इस प्रकार तुझे जानकर (वयम्) हम (त्वा) तेरी (उपास्महे) उपासना करते हैं।