अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 17
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
न प॑ञ्च॒मो न ष॒ष्ठः स॑प्त॒मो नाप्यु॑च्यते ॥
स्वर सहित पद पाठन । प॒ञ्च॒म: । न । ष॒ष्ठ: । स॒प्त॒म: । न ॥५.४॥
स्वर रहित मन्त्र
न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥
स्वर रहित पद पाठन । पञ्चम: । न । षष्ठ: । सप्तम: । न ॥५.४॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 17
भाषार्थ -
न पांचवां, न छठा, और न भी सातवां परमेश्वर कहा जाता है। (य एतम्) देखो मन्त्र (२)।