अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 44
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तावां॑स्ते मघवन्महि॒मोपो॑ ते त॒न्वः श॒तम् ॥
स्वर सहित पद पाठतावा॑न् । ते॒ । म॒घ॒ऽव॒न् । म॒हि॒मा । उपो॒ इति॑ । ते॒ । त॒न्व᳡: । श॒तम् ॥७.१६॥
स्वर रहित मन्त्र
तावांस्ते मघवन्महिमोपो ते तन्वः शतम् ॥
स्वर रहित पद पाठतावान् । ते । मघऽवन् । महिमा । उपो इति । ते । तन्व: । शतम् ॥७.१६॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 44
भाषार्थ -
(मघवन्) हे सम्पत्तिशालिन् सवितः ! (तावान्) उतनी या वह सब (ते महिमा) तेरी महिमा मात्र है, (उप उ) तथा (ते) तेरे [कार्यों के] (तन्वः) विस्तार (शतम्) सैकड़ों हैं।