अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 51
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - विराड्गायत्री
सूक्तम् - अध्यात्म सूक्त
अम्भो॑ अरु॒णं र॑ज॒तं रजः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठअम्भ॑: । अ॒रु॒णम् । र॒ज॒तम् । रज॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.६॥
स्वर रहित मन्त्र
अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठअम्भ: । अरुणम् । रजतम् । रज: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.६॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 51
भाषार्थ -
(अम्भः) ज्ञान दीप्ति वाला, (अरुणम्) आरोचमान, (रजतम्) प्रीति के पात्र आनन्द स्वरूप, (रजः) रजोमयी पृथिवी के सदृश क्षमाशील, (सहः) बलवान तू है (इति) इस प्रकार जानकर (वयम्) हम (त्वा उपास्महे) तेरी उपासना करते हैं।
टिप्पणी -
[अम्भः= अम् (अम) + मा (दीप्तौ), ज्ञान की दीप्ति वाला। अरुणः =आरोचमानः (निरुक्त ५।४।२१, वृकः ६५ की व्याख्या)। रजतम् = रजति प्रियं भवतीति (उणा० ३।१११)। सहः बलनाम (निघं० २।९)]।