Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 21
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - आसुर्यनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    सर्वे॑ अस्मिन्दे॒वा ए॑क॒वृतो॑ भवन्ति ॥

    स्वर सहित पद पाठ

    सर्वे॑ । अ॒स्मि॒न् । दे॒वा: । ए॒क॒ऽवृत॑: । भ॒व॒न्ति॒ ॥५.८॥


    स्वर रहित मन्त्र

    सर्वे अस्मिन्देवा एकवृतो भवन्ति ॥

    स्वर रहित पद पाठ

    सर्वे । अस्मिन् । देवा: । एकऽवृत: । भवन्ति ॥५.८॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 21

    भाषार्थ -
    (सर्वे) सब (देवाः) दिव्य पदार्थ, (अस्मिन्) इस सविता में (एकवृतः) अर्थात् इस एक में वर्तमान (भवन्ति) होते हैं। (य एतम्) देखो मन्त्र (२)

    इस भाष्य को एडिट करें
    Top