अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - भुरिक् साम्नी त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च ॥
स्वर सहित पद पाठकी॒र्ति: । च॒ । यश॑: । च॒ । अम्भ॑: । च॒ । नभ॑: । च॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च॒ ॥५.१॥
स्वर रहित मन्त्र
कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥
स्वर रहित पद पाठकीर्ति: । च । यश: । च । अम्भ: । च । नभ: । च । ब्राह्मणऽवर्चसम् । च । अन्नम् । च । अन्नऽअद्यम् । च ॥५.१॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 14
भाषार्थ -
(कीर्तिः च) उस के सम्बन्ध में संकीर्तन, (यशः च) उस का यश (अम्भः च) ज्ञान की दीप्ति (नभः च) उस के पापकर्मों का हिंसन, (ब्राह्मणवर्चसम् च) ब्राह्मणों अर्थात् ब्रह्मवेत्ताओं का तेज (अन्नं च) दुग्धादि अन्न (अन्नद्यम्, च) और खाने योग्य अन्न होते हैं।
टिप्पणी -
[मन्त्र १४ से आगे पर्यायसूक्त के मन्त्रों की क्रम संख्या १-२ आदि के पश्चात् जो ।।१३।। ।।१४।। आदि संख्या दी गई है वह पूरे चौथे सुक्त की मन्त्र संख्या है। ऐसा जानना चाहिये।