अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 27
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तस्ये॒मे सर्वे॑ या॒तव॒ उप॑ प्र॒शिष॑मासते ॥
स्वर सहित पद पाठतस्य॑ । इ॒मे । सर्वे॑ । या॒वत॑: । उप॑ । प्र॒ऽशिष॑म् । आ॒स॒ते॒ ॥६.६॥
स्वर रहित मन्त्र
तस्येमे सर्वे यातव उप प्रशिषमासते ॥
स्वर रहित पद पाठतस्य । इमे । सर्वे । यावत: । उप । प्रऽशिषम् । आसते ॥६.६॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 27
भाषार्थ -
(इमे) ये (सर्वे) सब (यातवः) गतिशील तारागण आदि, (तस्य) उस सविता परमेश्वर के (प्रशिषम्) उत्तम-शासन की (उप आसते) उपासना करते हैं, अर्थात् उस के आज्ञापालक हैं।