अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
सो अ॒ग्निः स उ॒ सूर्यः॒ स उ॑ ए॒व म॑हाय॒मः ॥
स्वर सहित पद पाठस: । अ॒ग्नि: । स: । ऊं॒ इति॑ । सूर्य॑: । स: । ऊं॒ इति॑ । ए॒व । म॒हा॒ऽय॒म: ॥४.५॥
स्वर रहित मन्त्र
सो अग्निः स उ सूर्यः स उ एव महायमः ॥
स्वर रहित पद पाठस: । अग्नि: । स: । ऊं इति । सूर्य: । स: । ऊं इति । एव । महाऽयम: ॥४.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 5
भाषार्थ -
वह सविता अग्नि है, वह ही सूर्य है, वह ही महायम है। (रश्मिभिः) देखो मन्त्र (२)।
टिप्पणी -
[महायमः= महानियन्ता, जङ्गम, और स्थावर सृष्टि का नियन्ता]।