अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 53
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
प्रथो॒ वरो॒ व्यचो॑ लो॒क इति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठप्रथ॑: । वर॑: । व्यच॑: । लो॒क: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥९.२॥
स्वर रहित मन्त्र
प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठप्रथ: । वर: । व्यच: । लोक: । इति । त्वा । उप । आस्महे । वयम् ॥९.२॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 53
भाषार्थ -
(प्रथः) सब जगत् का प्रसारक, (वरः) श्रेष्ठ, (व्यचः) विविध प्रकार के सब पदार्थों में गत अर्थात् व्यापक, (लोकः) दर्शनीय तू है (इति) यह जानकर (वयम्) हम (त्वा) तेरी (उपास्महे) उपासना करते हैं।
टिप्पणी -
[व्यचः = वि + अञ्चु (गतिपूजनयोः)। लोकः = लोकृ (दर्शने)]।