Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 23
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - आर्ची गायत्री सूक्तम् - अध्यात्म सूक्त

    भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑ ॥

    स्वर सहित पद पाठ

    भू॒तम् । च॒ । भव्य॑म् । च॒ । श्र॒ध्दा । च॒ । रुचि॑: । च॒ । स्व॒ऽग: । च॒ । स्व॒धा । च॒ ॥६.२॥


    स्वर रहित मन्त्र

    भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥

    स्वर रहित पद पाठ

    भूतम् । च । भव्यम् । च । श्रध्दा । च । रुचि: । च । स्वऽग: । च । स्वधा । च ॥६.२॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 23

    भाषार्थ -
    (भूतं च, भव्यं च) भूत और भविष्य का ज्ञान, (श्रद्धा च, रुचिः च) श्रद्धा और श्रद्धेय में रुचि, (स्वर्गः च, स्वधा च) स्वर्ग और स्वधारणशक्ति अर्थात् स्वावलम्बिता ॥२॥ होते हैं,

    इस भाष्य को एडिट करें
    Top