Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 21
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    शर्म॒ वर्मै॒तदाह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑। सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्य सुम॒ताव॑सत्॥

    स्वर सहित पद पाठ

    शर्म॑ । वर्म॑ । ए॒तत् । आ । ह॒र॒। अ॒स्यै । नार्यै॑ । उ॒प॒ऽस्तरे॑ । सिनी॑वालि । प्र । जा॒य॒ता॒म् । भग॑स्य । सु॒ऽम॒तौ । अ॒स॒त् ॥२.२१॥


    स्वर रहित मन्त्र

    शर्म वर्मैतदाहरास्यै नार्या उपस्तिरे। सिनीवालि प्र जायतां भगस्य सुमतावसत्॥

    स्वर रहित पद पाठ

    शर्म । वर्म । एतत् । आ । हर। अस्यै । नार्यै । उपऽस्तरे । सिनीवालि । प्र । जायताम् । भगस्य । सुऽमतौ । असत् ॥२.२१॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 21

    भाषार्थ -
    (एतत्)१ इस (शर्म) सुखदायक और (वर्म) कवचरूप गार्हपत्याग्नि को, (अस्यै=अस्याः, नार्या) इस नारी के (उपस्तरे) बिस्तरे के समीप (आ हर) हे पति! तू ला। (सिनीवालि) हे अन्नवाली तथा सुन्दर केशों वाली ! तुझ से (प्रजायताम्) सन्तान उत्पन्न हो, जोकि (भगस्य) भगों से सम्पन्न तेरे पति की (सुमतौ) सुमति में (असत्) रहे।

    इस भाष्य को एडिट करें
    Top