Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 9
    सूक्त - आत्मा देवता - त्र्यवसाना षट्पदा विराट् अत्यष्टि छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    इ॒दं सु मे॑ नरःशृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः। ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षुवा॑नस्प॒त्येषु॒ येऽधि॑ त॒स्थुः। स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै॑ भवन्तु॒ माहिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम् ॥

    स्वर सहित पद पाठ

    इ॒दम् । सु । मे॒ । न॒र॒: । शृ॒णु॒त॒ । यया॑ । आ॒ऽशिषा॑ । दंप॑ती॒ इति॒ दम्ऽप॑ती । वा॒मम् । अ॒श्नु॒त: । ये । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । च॒ । दे॒वी: । ए॒षु । वा॒न॒स्प॒त्येषु॑ । ये । अधि॑ । त॒स्थु: । स्यो॒ना: । ते॒ । अ॒स्यै । व॒ध्वै । भ॒व॒न्तु॒ । मा । हिं॒सि॒षु॒: । व॒ह॒तुम् । उ॒ह्यमा॑नम् ॥२.९॥


    स्वर रहित मन्त्र

    इदं सु मे नरःशृणुत ययाशिषा दंपती वाममश्नुतः। ये गन्धर्वा अप्सरसश्च देवीरेषुवानस्पत्येषु येऽधि तस्थुः। स्योनास्ते अस्यै वध्वै भवन्तु माहिंसिषुर्वहतुमुह्यमानम् ॥

    स्वर रहित पद पाठ

    इदम् । सु । मे । नर: । शृणुत । यया । आऽशिषा । दंपती इति दम्ऽपती । वामम् । अश्नुत: । ये । गन्धर्वा: । अप्सरस: । च । देवी: । एषु । वानस्पत्येषु । ये । अधि । तस्थु: । स्योना: । ते । अस्यै । वध्वै । भवन्तु । मा । हिंसिषु: । वहतुम् । उह्यमानम् ॥२.९॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 9

    भाषार्थ -
    (नरः) हे नर-नारियो ! (मे) मेरे (इदम्) इस कथन को (सुशृणुत) ध्यानपूर्वक सुनो कि (यया आशिषा) जिस प्रकार की इच्छा द्वारा (दम्पती) पति-पत्नी (वामम्) सुन्दर तथा श्रेष्ठ सन्तान (अश्नुतः) प्राप्त करते हैं। (ये) जो (गन्धर्वाः) वेदों के विद्वान् (च) और (अप्सरसः) रूपवती (देवीः) देवियां, (ये) तथा जो अन्य सज्जन (वानस्पत्येषु) वृक्षों की काष्ठाओं से निर्मित गद्दियों पर (अधितस्थुः) अधिष्ठित हैं, (ते) वे सब (अस्यै, वध्वै) इस वधू के लिए (स्योनाः) सुखदायक (भवन्तु) हों, अर्थात सुखी रहने के आशीर्वाद दें, और (उह्यमानम्) पितृगृह से ली जाती हुई (वहतुम्) रथस्थ-वधू को (हिंसिषुः, मा) हिंसित न करें, अवाञ्छनीय आलोचना द्वारा मानसिक कष्ट न पहुँचाए।"

    इस भाष्य को एडिट करें
    Top