Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 27
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    स्यो॒ना भ॑व॒श्वशु॑रेभ्यः स्यो॒ना पत्ये॑ गृ॒हेभ्यः॑। स्यो॒नास्यै॒ सर्व॑स्यै वि॒शे स्यो॒नापु॒ष्टायै॑षां भव ॥

    स्वर सहित पद पाठ

    स्यो॒ना । भ॒व॒ । श्वशु॑रेभ्य: । स्यो॒ना । पत्ये॑ । गृ॒हेभ्य॑: । स्यो॒ना । अ॒स्यै । सर्व॑स्यै । वि॒शे । स्यो॒ना । पु॒ष्टाय॑ । ए॒षा॒म् । भ॒व॒ ॥२.२७॥


    स्वर रहित मन्त्र

    स्योना भवश्वशुरेभ्यः स्योना पत्ये गृहेभ्यः। स्योनास्यै सर्वस्यै विशे स्योनापुष्टायैषां भव ॥

    स्वर रहित पद पाठ

    स्योना । भव । श्वशुरेभ्य: । स्योना । पत्ये । गृहेभ्य: । स्योना । अस्यै । सर्वस्यै । विशे । स्योना । पुष्टाय । एषाम् । भव ॥२.२७॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 27

    भाषार्थ -
    हे वधु ! (श्वशुरेभ्यः) श्वशुरों के लिए (स्योना) सुखस्वरूपा (भव) तु हो, (पत्ये) पति के लिए, (गृहेभ्यः) और अन्य गृहवासियों के लिए (स्योना) तू सुखस्वरूपा हो। (अस्यै) इस (सर्वस्यै) सब (विशे) प्रजा के लिए (स्योना) सुखस्वरूपा हो (स्योना) सुखस्वरूपा तू (एषाम्) इन सब को (पुष्टाय) पुष्टि के लिए (भव) हो।

    इस भाष्य को एडिट करें
    Top