Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 42
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    यं मे॑ द॒त्तोब्र॑ह्मभा॒गं व॑धू॒योर्वाधू॑यं॒ वासो॑ व॒ध्वश्च॒ वस्त्र॑म्। यु॒वं ब्र॒ह्मणे॑ऽनु॒मन्य॑मानौ॒ बृह॑स्पते सा॒कमिन्द्र॑श्च द॒त्तम् ॥

    स्वर सहित पद पाठ

    यम् । मे॒ । द॒त्त: । ब्र॒ह्म॒ऽभा॒गम् । व॒धू॒ऽयो: । वाधू॑ऽयम् । वास॑: । व॒ध्व᳡: । च॒। वस्त्र॑म् । यु॒वम् । ब्र॒ह्मणे॑ । अ॒नु॒ऽमन्य॑मानौ । बृह॑स्पते । सा॒कम् । इन्द्र॑: । च॒ । द॒त्तम् ॥२.४२॥


    स्वर रहित मन्त्र

    यं मे दत्तोब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम्। युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥

    स्वर रहित पद पाठ

    यम् । मे । दत्त: । ब्रह्मऽभागम् । वधूऽयो: । वाधूऽयम् । वास: । वध्व: । च। वस्त्रम् । युवम् । ब्रह्मणे । अनुऽमन्यमानौ । बृहस्पते । साकम् । इन्द्र: । च । दत्तम् ॥२.४२॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 42

    भाषार्थ -
    (वधूयोः) वधू की इच्छा वाले के (यम्) जिस, (ब्रह्मभागम्) ब्रह्मा के प्रति देय भाग को, अर्थात् (वाधूयम्) वधूयु-सम्बन्धी (वासः) वस्त्र या सहवास (च) और (वध्वः) वधू के (वस्त्रम्) वस्त्र को (दत्तः) [देव और मनु; मन्त्र १४।२।४१] दिया करते हैं, उसे (बृहस्पति) बृहती वेदवाणी के पति हे पुरोहित! तू (च) और (इन्द्र) सम्राट (साकम्) परस्पर मिलकर (अनुमन्यमानौ) अनुमति देते हुए (युवम्) तुम दोनों (मे, ब्रह्मणे) मुझ ब्रह्मापदवी वाले के लिए (दत्त) प्रदान करो।

    इस भाष्य को एडिट करें
    Top