Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 46
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सू॒र्यायै॑दे॒वेभ्यो॑ मि॒त्राय॒ वरु॑णाय च। ये भू॒तस्य॒ प्रचे॑तस॒स्तेभ्य॑ इ॒दम॑करं॒ नमः॑॥
स्वर सहित पद पाठसू॒र्यायै॑ । दे॒वेभ्य॑: । मि॒त्राय॑ । वरु॑णाय । च॒ । ये । भू॒तस्य॑ । प्रऽचे॑तस: । तेभ्य॑: । इ॒दम् । अ॒क॒र॒म् । नम॑: ॥२.४६॥
स्वर रहित मन्त्र
सूर्यायैदेवेभ्यो मित्राय वरुणाय च। ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः॥
स्वर रहित पद पाठसूर्यायै । देवेभ्य: । मित्राय । वरुणाय । च । ये । भूतस्य । प्रऽचेतस: । तेभ्य: । इदम् । अकरम् । नम: ॥२.४६॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 46
भाषार्थ -
(सूर्यायै) सूर्या ब्रह्मचारिणी तथा तत्सदृश विदुषियों को, (देवेभ्यः) विद्वानों तथा माता-पिता-आचार्य आदि देवों की, (मित्राय) मित्रों को, (वरुणाय) श्रेष्ठ पुरुषों को (च) और (ये) जो (भूतस्य) भूत-भौतिक जगत् के (प्रचेतसः) प्रज्ञानी हैं (तेभ्यः) उन सब को, (इदम्, नमः) यह नमस्कार (अकरम्) मैंने किया है।
टिप्पणी -
[देवेभ्यः=विद्वांसो वै देवाः। तथा मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव (तैत्ति० उप० १।२।३)]