Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 20
सूक्त - आत्मा
देवता - पुरस्ताद् बृहती
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
य॒दागार्ह॑पत्य॒मस॑पर्यै॒त्पूर्व॑म॒ग्निं व॒धूरि॒यम्। अधा॒ सर॑स्वत्यै नारिपि॒तृभ्य॑श्च॒ नम॑स्कुरु ॥
स्वर सहित पद पाठय॒दा । गार्ह॑ऽपत्यम् । अस॑पर्यैत् । पूर्व॑म् । अ॒ग्निम् । व॒धू: । इ॒यम् । अध॑ । सर॑स्वत्यै । ना॒रि॒ । पि॒तृऽभ्य॑: । च॒ । नम॑: । कु॒रु॒ ॥२.२०॥
स्वर रहित मन्त्र
यदागार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम्। अधा सरस्वत्यै नारिपितृभ्यश्च नमस्कुरु ॥
स्वर रहित पद पाठयदा । गार्हऽपत्यम् । असपर्यैत् । पूर्वम् । अग्निम् । वधू: । इयम् । अध । सरस्वत्यै । नारि । पितृऽभ्य: । च । नम: । कुरु ॥२.२०॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 20
भाषार्थ -
(यदा) जब (इयम्) वह (वधू) वधू, (पूर्वम्) पहिले, (गार्हपत्यम्, अग्निम) गार्हपत्याग्नि की (असपर्यैत्) परिचर्या कर चुके, अर्थात् अग्निहोत्र कर ले, (अधा) तदनन्तर (नारि) हे नारि ! हे वधु ! तू (सरस्वत्यै) वेदविद्या की अधिष्ठात्री पारमेश्वरी-शक्ति को, (च) और (पितृभ्यः) माता पिता रूप सास, श्वशुर आदि वृद्धों को (नमस्कुरु) नमस्कार किया कर।
टिप्पणी -
[असपर्यैत्=सपर्यति परिचरण कर्मा (निघं० ३।५) परिचर्या=सेवा। पितृभ्यः=मातरश्च पितरश्च (एकशेष) तेभ्यः)] व्याख्या-अग्निहोत्र के पश्चात् वेद स्वाध्याय कर के, परमेश्वर को नमस्कार वधू करे, और घर के बुजुर्गो को भी नमस्कार किया करे।]