Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 20
    सूक्त - आत्मा देवता - पुरस्ताद् बृहती छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    य॒दागार्ह॑पत्य॒मस॑पर्यै॒त्पूर्व॑म॒ग्निं व॒धूरि॒यम्। अधा॒ सर॑स्वत्यै नारिपि॒तृभ्य॑श्च॒ नम॑स्कुरु ॥

    स्वर सहित पद पाठ

    य॒दा । गार्ह॑ऽपत्यम् । अस॑पर्यैत् । पूर्व॑म् । अ॒ग्निम् । व॒धू: । इ॒यम् । अध॑ । सर॑स्वत्यै । ना॒रि॒ । पि॒तृऽभ्य॑: । च॒ । नम॑: । कु॒रु॒ ॥२.२०॥


    स्वर रहित मन्त्र

    यदागार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम्। अधा सरस्वत्यै नारिपितृभ्यश्च नमस्कुरु ॥

    स्वर रहित पद पाठ

    यदा । गार्हऽपत्यम् । असपर्यैत् । पूर्वम् । अग्निम् । वधू: । इयम् । अध । सरस्वत्यै । नारि । पितृऽभ्य: । च । नम: । कुरु ॥२.२०॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 20

    भाषार्थ -
    (यदा) जब (इयम्) वह (वधू) वधू, (पूर्वम्) पहिले, (गार्हपत्यम्, अग्निम) गार्हपत्याग्नि की (असपर्यैत्) परिचर्या कर चुके, अर्थात् अग्निहोत्र कर ले, (अधा) तदनन्तर (नारि) हे नारि ! हे वधु ! तू (सरस्वत्यै) वेदविद्या की अधिष्ठात्री पारमेश्वरी-शक्ति को, (च) और (पितृभ्यः) माता पिता रूप सास, श्वशुर आदि वृद्धों को (नमस्कुरु) नमस्कार किया कर।

    इस भाष्य को एडिट करें
    Top