Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 61
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यज्जा॒मयो॒यद्यु॑व॒तयो॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒तीर॒घम्। अ॒ग्निष्ट्वा॒तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ॥
स्वर सहित पद पाठयत् । जा॒मय॑: । यत् । यु॒व॒तय॑: । गृ॒हे । ते॒ । स॒म्ऽअन॑र्तिषु । रोदे॑न । कृ॒ण्व॒ती: । अ॒घम् । अ॒ग्नि:। त्वा॒ । तस्मा॑त् । एन॑स: । स॒वि॒ता । च॒ । प्र । मु॒ञ्च॒ता॒म् ॥२.६१॥
स्वर रहित मन्त्र
यज्जामयोयद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम्। अग्निष्ट्वातस्मादेनसः सविता च प्र मुञ्चताम् ॥
स्वर रहित पद पाठयत् । जामय: । यत् । युवतय: । गृहे । ते । सम्ऽअनर्तिषु । रोदेन । कृण्वती: । अघम् । अग्नि:। त्वा । तस्मात् । एनस: । सविता । च । प्र । मुञ्चताम् ॥२.६१॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 61
भाषार्थ -
(यत्) जो (जामयः) वृद्धा कुलस्त्रियां (यत्) जो (युवतयः) युवती स्त्रियां (रोदेन) रुदन द्वारा (अघम्) मृत्यु को (कृण्वतीः) प्रकट करती हुई (ते) हे वधू! तेरे (गृहे) घर में (समनर्तिषुः) रोई-पीटी हैं, (तस्मात्) उस (एनसः) मृत्यु के कारणीभूत पाप से (अग्निः) अग्नि (च) और (सविता) सूर्य (त्वा) तुझे (प्र मुञ्चताम्) छुड़ावें।
टिप्पणी -
[जामयः=कुल स्त्रियः (उणा० ४।४४; महर्षि दयानन्द)। वधू के किसी निकट सम्बन्धी की मृत्यु के अवसर पर, जाति-बिरादरी तथा परिचित वृद्धा तथा युवती स्त्रियों का, शोक प्रकट करने के लिये आना, यहां सूचित किया है।]