Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 4
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    सोमो॑ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑। र॒यिं च॑पु॒त्रांश्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम् ॥

    स्वर सहित पद पाठ

    सोम॑: । द॒द॒त् । ग॒न्ध॒र्वाय॑ । ग॒न्ध॒र्व: । द॒द॒त् । अ॒ग्नये॑ । र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्नि: । मह्य॑म् । अथो॒ इति॑ । इ॒माम् ॥२.४॥


    स्वर रहित मन्त्र

    सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये। रयिं चपुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥

    स्वर रहित पद पाठ

    सोम: । ददत् । गन्धर्वाय । गन्धर्व: । ददत् । अग्नये । रयिम् । च । पुत्रान् । च । अदात् । अग्नि: । मह्यम् । अथो इति । इमाम् ॥२.४॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 4

    भाषार्थ -
    (सोमः) सोम, जाया को (गन्धर्वाय) गन्धर्व के प्रति (ददत्) देता है, (गन्धर्वः) गन्धर्व (अग्नये) अग्नि के प्रति (ददत्) देता है। (अग्निः) अग्नि ने (मह्यम्) मेरे प्रति अर्थात् मनुष्यज के प्रति (रयिम्) सम्पत्ति को, (च) और (पुत्रान् च) पुत्र को, (अथो) तथा (इमाम्) इस जाया को (अदात्) दिया है।

    इस भाष्य को एडिट करें
    Top