Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 41
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    दे॒वैर्द॒त्तंमनु॑ना सा॒कमे॒तद्वाधू॑यं॒ वासो॑ व॒ध्वश्च॒ वस्त्र॑म्। यो ब्र॒ह्मणे॑चिकि॒तुषे॒ ददा॑ति॒ स इद्रक्षां॑सि॒ तल्पा॑नि हन्ति ॥

    स्वर सहित पद पाठ

    दे॒वै: । द॒त्तम् । मनु॑ना । सा॒कम् । ए॒तत् । वाधू॑ऽयम्। वास॑: । व॒ध्व᳡: । च॒ । वस्त्र॑म् । य: । ब्र॒ह्मणे॑ । चि॒क‍ि॒तुषे॑ । ददा॑ति । स: । इत् । रक्षां॑सि । तल्पा॑नि । ह॒न्ति॒ ॥२.४१॥


    स्वर रहित मन्त्र

    देवैर्दत्तंमनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम्। यो ब्रह्मणेचिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥

    स्वर रहित पद पाठ

    देवै: । दत्तम् । मनुना । साकम् । एतत् । वाधूऽयम्। वास: । वध्व: । च । वस्त्रम् । य: । ब्रह्मणे । चिक‍ितुषे । ददाति । स: । इत् । रक्षांसि । तल्पानि । हन्ति ॥२.४१॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 41

    भाषार्थ -
    (देवैः) कन्यापक्ष के व्यवहार कुशल पुरुषों ने (मनुना) कन्या के मनस्वी अर्थात् विचारशील पिता के (साकम्) साथ मिल कर, (एतत्) यह (वाधूयम्, वासः) वधू की इच्छा वाले वर का वस्त्र या वधू के सहवास का अधिकार, (च) और (वध्वः वस्त्रम्) वधू का वस्त्र (दत्तम्) दिया है। (यः) जो कन्या का पिता (चिकितुषे) सम्यक्-ज्ञानी (ब्रह्मणे) वेदवेत्ता वर के लिए (ददाति) ये वैवाहिक वस्त्र देता है, (सः इद्) वह ब्रह्मा ही (तल्पानि = तल्प्यानि) चारपाई के (रक्षांसि) राक्षसों का (हन्ति) हनन करता है।

    इस भाष्य को एडिट करें
    Top