Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 60
    सूक्त - आत्मा देवता - पथ्यापङ्क्ति छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    यदी॒यं दु॑हि॒तातव॑ विके॒श्यरु॑दद्गृ॒हे रोदे॑न कृण्वत्यघम्। अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सःसवि॒ता च॒ प्र मु॑ञ्चताम् ॥

    स्वर सहित पद पाठ

    यदि॑ । इ॒यम् । दु॒हि॒ता । तव॑ । वि॒ऽके॒शी । अरु॑दत् । गृ॒हे । रोदे॑न । कृ॒ण्व॒ती । अ॒घम् । अ॒ग्नि:। त्वा॒ । तस्मा॑त् । एन॑स: । स॒वि॒ता । च॒ । प्र । मु॒ञ्च॒ता॒म् ॥२.६०॥


    स्वर रहित मन्त्र

    यदीयं दुहितातव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम्। अग्निष्ट्वा तस्मादेनसःसविता च प्र मुञ्चताम् ॥

    स्वर रहित पद पाठ

    यदि । इयम् । दुहिता । तव । विऽकेशी । अरुदत् । गृहे । रोदेन । कृण्वती । अघम् । अग्नि:। त्वा । तस्मात् । एनस: । सविता । च । प्र । मुञ्चताम् ॥२.६०॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 60

    भाषार्थ -
    हे वधु! (यदि) यदि (इयम्) यह (तव) तेरी (दुहिता) पुत्री (रोदेन) रुदन द्वारा (अघम्) मृत्यु को (कृण्वती) प्रकट करती हुई (गृहे) घर में, (विकेशी) केश बिखेर कर (अरुदत्) रोई है, तो (तस्मात्) उस (एनसः) मृत्यु के कारणीभूत पाप से (अग्निः) अग्नि (च) और (सविता) सूर्य (त्वा) तुझे (प्र मुञ्चताम्) छुड़ावें।

    इस भाष्य को एडिट करें
    Top