Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 10
सूक्त - यक्ष्मनाशनी
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
येव॒ध्वश्च॒न्द्रं व॑ह॒तुं यक्ष्मा॑ यन्ति॒ जनाँ॒ अनु॑। पुन॒स्तान्य॒ज्ञिया॑दे॒वा न॑यन्तु॒ यत॒ आग॑ताः ॥
स्वर सहित पद पाठये । व॒ध्व᳡: । च॒न्द्रम् । व॒ह॒तुम् । यक्ष्मा॑: । यन्ति॑ । जना॑न् । अनु॑ । पुन॑: । तान् । य॒ज्ञिया॑: । दे॒वा: । नय॑न्तु । यत॑: । आऽग॑ता: ॥१.१०।
स्वर रहित मन्त्र
येवध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनाँ अनु। पुनस्तान्यज्ञियादेवा नयन्तु यत आगताः ॥
स्वर रहित पद पाठये । वध्व: । चन्द्रम् । वहतुम् । यक्ष्मा: । यन्ति । जनान् । अनु । पुन: । तान् । यज्ञिया: । देवा: । नयन्तु । यत: । आऽगता: ॥१.१०।
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 10
विषय - गृहआश्रम का उपदेश।
पदार्थ -
(ये) जो (यक्ष्माः)क्षय रोग (जनान् अनु) मनुष्यों में वर्तमान (वध्वः) वधू के (चन्द्रम्) आनन्ददेनेवाले [वा सुनहले] (वहतुम्) रथ को (यन्ति) प्राप्त होवें। (तान्) उन [रोगों]को (यज्ञियाः) पूजा योग्य (देवाः) विद्वान् लोग (पुनः) अवश्य [वहाँ] (नयन्तु)पहुँचावे, (यतः) यहाँ से [जिस कारण से] (आगताः) वे [रोग] आये हैं ॥१०॥
भावार्थ - जब कभी मार्ग आदिस्थान में स्त्री वा पुरुष को रोग का उपद्रव आ पड़े, विद्वान् वैद्य लोग कारणजानकर उसका प्रतिकार करें ॥१०॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।८५।३१॥
टिप्पणी -
१०−(ये) (वध्वः) वध्वाः। पत्न्याः (चन्द्रम्) आह्लादकम्। सुवर्णयुक्तम् (वहतुम्) वाहनं रथम् (यक्ष्माः) राजरोगाः (यन्ति) प्राप्नुवन्ति (जनान्)मनुष्यान् (अनु) प्रति (पुनः) अवधारणे (तान्) रोगान् (यज्ञियाः) पूजार्हाः (देवाः) सुखदातारो वैद्याः (नयन्तु) प्रेरयन्तु (यतः) यस्मात् कारणात् (आगताः)प्राप्ताः ॥