Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 60
सूक्त - आत्मा
देवता - पथ्यापङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यदी॒यं दु॑हि॒तातव॑ विके॒श्यरु॑दद्गृ॒हे रोदे॑न कृण्वत्यघम्। अ॒ग्निष्ट्वा॒ तस्मा॒देन॑सःसवि॒ता च॒ प्र मु॑ञ्चताम् ॥
स्वर सहित पद पाठयदि॑ । इ॒यम् । दु॒हि॒ता । तव॑ । वि॒ऽके॒शी । अरु॑दत् । गृ॒हे । रोदे॑न । कृ॒ण्व॒ती । अ॒घम् । अ॒ग्नि:। त्वा॒ । तस्मा॑त् । एन॑स: । स॒वि॒ता । च॒ । प्र । मु॒ञ्च॒ता॒म् ॥२.६०॥
स्वर रहित मन्त्र
यदीयं दुहितातव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम्। अग्निष्ट्वा तस्मादेनसःसविता च प्र मुञ्चताम् ॥
स्वर रहित पद पाठयदि । इयम् । दुहिता । तव । विऽकेशी । अरुदत् । गृहे । रोदेन । कृण्वती । अघम् । अग्नि:। त्वा । तस्मात् । एनस: । सविता । च । प्र । मुञ्चताम् ॥२.६०॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 60
विषय - गृहआश्रम का उपदेश।
पदार्थ -
[हे गृहस्थ !] (यदि)यदि (इयम्) यह (तव) तेरी (दुहिता) पुत्री (विकेशी) बाल बिखेरे हुए, (रोदेन)विलाप के साथ (अघम्) दुःख (कृण्वती) करती हुई (गृहे) घर में (अरुदत्) रोवे। (अग्निः) तेजस्वी (च) और... म० ५९ ॥६०॥
भावार्थ - [मन्त्र ५९] के समानहै ॥६०॥
टिप्पणी -
६०−(इयम्) उपस्थिता (दुहिता) पुत्री (तव) (विकेशी) विकीर्णकेशा (अरुदत्)रुद्यात् (कृण्वती) कुर्वती। अन्यद्गतम्-म० ५९ ॥