Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 54
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
बृह॒स्पति॒नाव॑सृष्टां॒ विश्वे॑ दे॒वा अ॑धारयन्। तेजो॒ गोषु॒ प्रवि॑ष्टं॒यत्तेने॒मां सं सृ॑जामसि ॥
स्वर सहित पद पाठबृह॒स्पति॑ना । अव॑ऽसृष्टाम् । विश्वे॑ । दे॒वा: । अ॒धा॒र॒य॒न् । तेज॑: । गोषु॑ । प्रऽवि॑ष्टम् । यत् । तेन॑ । इ॒माम् । सम् । सृ॒जा॒म॒सि॒ ॥२.५४॥
स्वर रहित मन्त्र
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन्। तेजो गोषु प्रविष्टंयत्तेनेमां सं सृजामसि ॥
स्वर रहित पद पाठबृहस्पतिना । अवऽसृष्टाम् । विश्वे । देवा: । अधारयन् । तेज: । गोषु । प्रऽविष्टम् । यत् । तेन । इमाम् । सम् । सृजामसि ॥२.५४॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 54
विषय - गृहआश्रम का उपदेश।
पदार्थ -
(बृहस्पतिना)बृहस्पति....। (यत्) जो (तेजः) तेज (गोषु) विद्वानों में (प्रविष्टम्) प्रविष्टहै, (तेन) उससे.... [मन्त्र ५३] ॥५४॥
भावार्थ - मन्त्र ५३ के समान है॥५४॥
टिप्पणी -
५४−(तेजः) ज्योतिः। अन्यत् पूर्ववत्-म० ५३ ॥