Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 73
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    ये पि॒तरो॑वधूद॒र्शा इ॒मं व॑ह॒तुमाग॑मन्। ते अ॒स्यै व॒ध्वै॒ संप॑त्न्यै प्र॒जाव॒च्छर्म॑यच्छन्तु ॥

    स्वर सहित पद पाठ

    ये । पि॒तर॑: । व॒धू॒ऽद॒र्शा: । इ॒मम् । व॒ह॒तुम् । आ । अग॑मन् । ते । अ॒स्यै । व॒ध्वै । सम्ऽप॑त्न्यै । प्र॒जाऽव॑त् । शर्म॑ । य॒च्छ॒न्तु॒ ॥२.७३॥


    स्वर रहित मन्त्र

    ये पितरोवधूदर्शा इमं वहतुमागमन्। ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्मयच्छन्तु ॥

    स्वर रहित पद पाठ

    ये । पितर: । वधूऽदर्शा: । इमम् । वहतुम् । आ । अगमन् । ते । अस्यै । वध्वै । सम्ऽपत्न्यै । प्रजाऽवत् । शर्म । यच्छन्तु ॥२.७३॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 73

    पदार्थ -
    (ये) जो (वधूदर्शाः)वधू के देखनेवाले (पितरः) पिता आदि लोग (इमम्) इस (वहतुम्) विवाह उत्सव में (आअगमन्) आये हैं। (ते) वे सब (सम्पत्न्यै) पतिसहित वर्तमान (अस्यै वध्वै) इस वधूको (प्रजावत्) प्रजा [सन्तान, सेवक आदि जनता] वाला (शर्म) शुख (यच्छन्तु) देवें॥७३॥

    भावार्थ - हितैषी बड़े लोगों काकर्तव्य है कि विद्वान् बलवान् वधूवर से विद्वान्, शूर, वीर सन्तान उत्पन्नहोवें ॥७३॥

    इस भाष्य को एडिट करें
    Top