Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 9
    सूक्त - आत्मा देवता - त्र्यवसाना षट्पदा विराट् अत्यष्टि छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    इ॒दं सु मे॑ नरःशृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः। ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षुवा॑नस्प॒त्येषु॒ येऽधि॑ त॒स्थुः। स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै॑ भवन्तु॒ माहिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम् ॥

    स्वर सहित पद पाठ

    इ॒दम् । सु । मे॒ । न॒र॒: । शृ॒णु॒त॒ । यया॑ । आ॒ऽशिषा॑ । दंप॑ती॒ इति॒ दम्ऽप॑ती । वा॒मम् । अ॒श्नु॒त: । ये । ग॒न्ध॒र्वा: । अ॒प्स॒रस॑: । च॒ । दे॒वी: । ए॒षु । वा॒न॒स्प॒त्येषु॑ । ये । अधि॑ । त॒स्थु: । स्यो॒ना: । ते॒ । अ॒स्यै । व॒ध्वै । भ॒व॒न्तु॒ । मा । हिं॒सि॒षु॒: । व॒ह॒तुम् । उ॒ह्यमा॑नम् ॥२.९॥


    स्वर रहित मन्त्र

    इदं सु मे नरःशृणुत ययाशिषा दंपती वाममश्नुतः। ये गन्धर्वा अप्सरसश्च देवीरेषुवानस्पत्येषु येऽधि तस्थुः। स्योनास्ते अस्यै वध्वै भवन्तु माहिंसिषुर्वहतुमुह्यमानम् ॥

    स्वर रहित पद पाठ

    इदम् । सु । मे । नर: । शृणुत । यया । आऽशिषा । दंपती इति दम्ऽपती । वामम् । अश्नुत: । ये । गन्धर्वा: । अप्सरस: । च । देवी: । एषु । वानस्पत्येषु । ये । अधि । तस्थु: । स्योना: । ते । अस्यै । वध्वै । भवन्तु । मा । हिंसिषु: । वहतुम् । उह्यमानम् ॥२.९॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 9

    पदार्थ -
    (नरः) हे नरो ! (इदम्)अब (मे) मेरी [बात] (सु) अच्छे प्रकार (शृणुत) सुनो, (यया आशिषा) जिस आशीर्वादसे (दम्पती) पति-पत्नी दोनों, (वामम्) श्रेष्ठ पदार्थ (अश्नुतः) पाते हैं। (ये)जो (गन्धर्वाः) गन्धर्व [वेदवाणी के धारण करनेवाले पुरुष] (च) और (अप्सरसः)कामों में व्यापक रहनेवाली (देवीः) देवियाँ [बड़ी गुणवती स्त्रियाँ] हैं, और (ये) जो पुरुष (एषु) इन (वानस्पत्येषु) सेवनीय शास्त्र के रक्षक जन सेसंबन्धवाले पुरुषों में (अधि) ऊँचे (तस्थुः) ठहरते हैं। वे सब [हे वधू !] (तेअस्यै वध्वै) तुझ इस वधू के लिये (स्योनाः) सुखदायक (भवन्तु) होवें, वे (उह्यमानम्) चलते हुए (वहतुम्) रथ [रथसमान गृहकार्य] को (मा हिंसिषुः) न हानिपहुँचावें ॥९॥

    भावार्थ - सब निपुण विद्वान्पुरुष और गृहकार्य में चतुर स्त्रियाँ मिलकर ऐसा प्रयत्न करें कि वे दोनोंस्त्री-पुरुष गृहाश्रम में यथावत् सिद्धि प्राप्त करें, और कभी उनके चलते हुएगृहकार्य में विघ्न न पड़ने पावे ॥९॥

    इस भाष्य को एडिट करें
    Top