Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 69
    सूक्त - आत्मा देवता - त्र्यवसाना षट्पदा अतिशाक्वरी छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    अङ्गा॑दङ्गाद्व॒यम॒स्या अप॒ यक्ष्मं॒ नि द॑ध्मसि। तन्मा प्राप॑त्पृथि॒वीं मोतदे॒वान्दिवं॒ मा प्राप॑दु॒र्वन्तरि॑क्षम्। अ॒पो मा प्राप॒न्मल॑मे॒तद॑ग्नेय॒मं मा प्राप॑त्पि॒तॄंश्च॒ सर्वा॑न् ॥

    स्वर सहित पद पाठ

    अङ्गा॑त्ऽअङ्गात् । व॒यम् । अ॒स्या: । अप॑ । यक्ष्म॑म् । नि । द॒ध्म॒सि॒ । तत् । मा । प्र । आ॒प॒त् । पृ॒थि॒वीम् । मो । उ॒त । दे॒वान । दिव॑म् । मा । प्र । आ॒प॒त् । उ॒रु । अ॒न्तरि॑क्षम् । अ॒प: । मा । प्र । आ॒प॒त् । मल॑म् । ए॒तत् । अ॒ग्ने॒ । य॒मम् । मा । प्र । आ॒प॒त् । पि॒तॄन् । च॒ । सर्वा॑न् ॥२.६९॥


    स्वर रहित मन्त्र

    अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि। तन्मा प्रापत्पृथिवीं मोतदेवान्दिवं मा प्रापदुर्वन्तरिक्षम्। अपो मा प्रापन्मलमेतदग्नेयमं मा प्रापत्पितॄंश्च सर्वान् ॥

    स्वर रहित पद पाठ

    अङ्गात्ऽअङ्गात् । वयम् । अस्या: । अप । यक्ष्मम् । नि । दध्मसि । तत् । मा । प्र । आपत् । पृथिवीम् । मो । उत । देवान । दिवम् । मा । प्र । आपत् । उरु । अन्तरिक्षम् । अप: । मा । प्र । आपत् । मलम् । एतत् । अग्ने । यमम् । मा । प्र । आपत् । पितॄन् । च । सर्वान् ॥२.६९॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 69

    पदार्थ -

    (अस्याः) इस [प्रजाअर्थात् स्त्री-पुरुषों] के (अङ्गादङ्गात्) अङ्ग-अङ्ग से (वयम्) हम (यक्ष्मम्)क्षय रोग को (नि) निश्चय करके (अप दध्मसि) बाहिर डालते हैं। (तत्) वह (देवान्)नेत्र आदि इन्द्रियों में (मा प्र आपत्) न पहुँचे, (उत) और (मा)(पृथिवीम्)भूमि में, (मा)(दिवम्) धूप में और (उरु) चौड़े (अन्तरिक्षम्) अन्तरिक्ष में (प्र आपत्) पहुँचे। (अग्ने) हे विद्वान् ! (एतत्) यह (मलम्) मल (अपः) जलों में (मा प्र आपत्) न पहुँचे, और (यमम्) वायु में (च) और (सर्वान्) सब (पितॄन्) ऋतुओंमें (मा प्र आपत्) न पहुँचे ॥६९॥

    भावार्थ -

    विद्वान् राजा और सबलोग हवन और अन्नशोधन क्रियाओं से नगर-ग्राम आदि में से रोगजनक दुर्गन्ध आदिदोषों को हटाकर अपने प्रजाजनों को नीरोग स्वस्थ रक्खें ॥६९॥

    इस भाष्य को एडिट करें
    Top