Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 7
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
या ओष॑धयो॒ यान॒द्यो॒ यानि॒ क्षेत्रा॑णि॒ या वना॑। तास्त्वा॑ वधु प्र॒जाव॑तीं॒ पत्ये॑रक्षन्तु र॒क्षसः॑ ॥
स्वर सहित पद पाठया: । ओष॑धय: । या: । न॒द्य᳡: । यानि॑ । क्षेत्रा॑णि । या । वना॑ । ता: । त्वा॒ । व॒धु॒ । प्र॒जाऽव॑तीम् । पत्ये॑ । र॒क्ष॒न्तु॒ । र॒क्षस॑: ॥२.७॥
स्वर रहित मन्त्र
या ओषधयो यानद्यो यानि क्षेत्राणि या वना। तास्त्वा वधु प्रजावतीं पत्येरक्षन्तु रक्षसः ॥
स्वर रहित पद पाठया: । ओषधय: । या: । नद्य: । यानि । क्षेत्राणि । या । वना । ता: । त्वा । वधु । प्रजाऽवतीम् । पत्ये । रक्षन्तु । रक्षस: ॥२.७॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 7
विषय - गृहआश्रम का उपदेश।
पदार्थ -
(याः) जो (ओषधयः)ओषधियाँ [अन्न, सोमलता आदि], (याः) जो (नद्यः) नदियाँ, (यानि) जो (क्षेत्राणि)खेत और (या) जो (वना) वन [वृक्ष वाटिका आदि] हैं। (ताः) वे सब [ओषधि आदि], (वधु)हे वधू ! (त्वा प्रजावतीम्) तुझ श्रेष्ठ सन्तानवाली को (पत्ये) पति के लिये (रक्षसः) राक्षस [विघ्न] से (रक्षन्तु) बचावें ॥७॥
भावार्थ - गृहाश्रमी स्त्री-पुरुषों को योग्य है कि अन्न, ओषधि, नदियों, वन, उपवन आदि आवश्यक पदार्थों कायथावत् उपयोग करके कष्टों से बचकर सुखी रहें ॥७॥
टिप्पणी -
७−(याः) (ओषधयः) अन्नसोमलतादयः (याः) (नद्यः) (यानि) (क्षेत्राणि) अन्नोत्पत्तिस्थानानि (या) यानि (वना) वनानि।वनोपवनवाटिकादीनि (ताः) पूर्वोक्ता ओषध्यादयः (त्वा) (वधु) हे पत्नि (प्रजावतीम्) उत्तमसन्तानयुक्ताम् (पत्ये) स्वामिहिताय (रक्षन्तु) पालयन्तु (रक्षसः) रक्षणीयं यस्मात् तस्माद् राक्षसात् विघ्नात् ॥