Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 27
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    स्यो॒ना भ॑व॒श्वशु॑रेभ्यः स्यो॒ना पत्ये॑ गृ॒हेभ्यः॑। स्यो॒नास्यै॒ सर्व॑स्यै वि॒शे स्यो॒नापु॒ष्टायै॑षां भव ॥

    स्वर सहित पद पाठ

    स्यो॒ना । भ॒व॒ । श्वशु॑रेभ्य: । स्यो॒ना । पत्ये॑ । गृ॒हेभ्य॑: । स्यो॒ना । अ॒स्यै । सर्व॑स्यै । वि॒शे । स्यो॒ना । पु॒ष्टाय॑ । ए॒षा॒म् । भ॒व॒ ॥२.२७॥


    स्वर रहित मन्त्र

    स्योना भवश्वशुरेभ्यः स्योना पत्ये गृहेभ्यः। स्योनास्यै सर्वस्यै विशे स्योनापुष्टायैषां भव ॥

    स्वर रहित पद पाठ

    स्योना । भव । श्वशुरेभ्य: । स्योना । पत्ये । गृहेभ्य: । स्योना । अस्यै । सर्वस्यै । विशे । स्योना । पुष्टाय । एषाम् । भव ॥२.२७॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 27

    पदार्थ -
    [हे वधू !] तू (श्वशुरेभ्यः) ससुर आदि के लिये (स्योना) सुख देनेवाली, (पत्ये) पति के लिये और (गृहेभ्यः) घरवालों के लिये (स्योना) सुख देनेवाली (भव) हो। (अस्यै) इस (सर्वस्यै विशे) सब प्रजा के लिये (स्योना) सुख देनेवाली और (एषाम्) इनके (पुष्टाय) पोषण के लिये (स्योना) सुख देनेवाली (भव) हो ॥२७॥

    भावार्थ - उत्तम वधू पालन-पोषणकरके सब कुटुम्बियों को प्रसन्न रक्खे ॥२७॥मन्त्र २६ देखो ॥

    इस भाष्य को एडिट करें
    Top