Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 61
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यज्जा॒मयो॒यद्यु॑व॒तयो॑ गृ॒हे ते॑ स॒मन॑र्तिषू॒ रोदे॑न कृण्व॒तीर॒घम्। अ॒ग्निष्ट्वा॒तस्मा॒देन॑सः सवि॒ता च॒ प्र मु॑ञ्चताम् ॥
स्वर सहित पद पाठयत् । जा॒मय॑: । यत् । यु॒व॒तय॑: । गृ॒हे । ते॒ । स॒म्ऽअन॑र्तिषु । रोदे॑न । कृ॒ण्व॒ती: । अ॒घम् । अ॒ग्नि:। त्वा॒ । तस्मा॑त् । एन॑स: । स॒वि॒ता । च॒ । प्र । मु॒ञ्च॒ता॒म् ॥२.६१॥
स्वर रहित मन्त्र
यज्जामयोयद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम्। अग्निष्ट्वातस्मादेनसः सविता च प्र मुञ्चताम् ॥
स्वर रहित पद पाठयत् । जामय: । यत् । युवतय: । गृहे । ते । सम्ऽअनर्तिषु । रोदेन । कृण्वती: । अघम् । अग्नि:। त्वा । तस्मात् । एनस: । सविता । च । प्र । मुञ्चताम् ॥२.६१॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 61
विषय - गृहआश्रम का उपदेश।
पदार्थ -
(यत्) जो (जामयः) कुलस्त्रियाँ और (यत्) जो (युवतयः) युवा स्त्रियाँ (ते गृहे) तेरे घर में (रोदेन)विलाप के साथ (अघम्) कष्ट (कृण्वतीः) करती हुईँ (समनर्तिषुः) मिलकर इधर-उधरफिरें। (अग्निः) तेजस्वी (च) और.... [म० ५९] ॥६१॥
भावार्थ - मन्त्र ५९ के समान है॥६१॥
टिप्पणी -
६१−(यत्) यदि (जामयः) म० ३३। कुलस्त्रियः (यत्) (युवतयः) तरुण्यः (कृण्वतीः)कुर्वन्त्यः-अन्यद् गतम्-म० ५९ ॥